Śrīkoṣa
Chapter 1

Verse 1.33

ओदुम्बरसमिद्भिर्वा[प्यटष्टाविंशतिसङ्ख्यया ।
प्रत्येकं मूलमन्त्रेण तथैवाज्यं समाचरेत् ॥ १।३३ ॥