Śrīkoṣa
Chapter 37

Verse 37.3

तत्सर्वं श्रोतुमिच्छामि प्रब्रूहि भगवन् मम ।
इति विज्ञापितो देवो विष्वक्सेनो महात्मना ॥ ३७।३ ॥