Śrīkoṣa
Chapter 37

Verse 37.5

मया पृष्टः पुरा प्राह महाविष्णुर्जगन्मयः ।
साधकानां हितार्थाय चतुःषष्टिप्रभेदतः ॥ ३७।५ ॥