Śrīkoṣa
Chapter 5

Verse 5.52

शयनं कल्पयित्वा तु शाययेच्छूलसञ्चयम् ।
तन्मध्ये देवशूलं तु देवीशूलं तु पार्श्वयोः ॥ ५।५२ ॥