Śrīkoṣa
Chapter 37

Verse 37.10

आवाहयेच्छुचौ देशे सुलिप्ते सुविचित्रिते ।
स्वासने दर्भसङ्कीर्णे कुसुमैरुपशोभिते ॥ ३७।१० ॥