Śrīkoṣa
Chapter 37

Verse 37.15

आलिखेत् पुस्तकं सर्वं शकुनानि यथाक्रमम् ।
नारदः--
कथं देव निमित्तानि लिख्यते पुस्तके नरैः ॥ ३७।१५ ॥