Śrīkoṣa
Chapter 37

Verse 37.16

एतदाचक्ष्व भगवन् संशयो मे महानसौ ।
विष्वक्सेनः---
एवमेव मया पृष्टः प्रोवाच भगवान् यथा ॥ ३७।१६ ॥