Śrīkoṣa
Chapter 37

Verse 37.17

तथैवात्र प्रवक्ष्यामि शृणुष्व मुनिपुङ्गव ।
विघ्नराज (-जो?) महारातिः महिषः शुकपीतकः ॥ ३७।१७ ॥