Śrīkoṣa
Chapter 37

Verse 37.18

कबन्धं न नदी चैव बृहज्जाली तथैव च ।
पुरुषश्च मृगश्चैव मार्जारो देवगौस्तथा ॥ ३७।१८ ॥