Śrīkoṣa
Chapter 37

Verse 37.19

देवागारो रथश्चैव ज्वरः कल्पद्रुमस्तथा ।
व्याघ्रप्रासादरक्षांसित मृगो ग्राहस्तथैव च ॥ ३७।१९ ॥