Śrīkoṣa
Chapter 37

Verse 37.20

मकरो वृश्चिकश्चैव पुष्कला(-रा?)वर्तकस्तथा ।
मत्स्ययुग्मं च श्येनं च श्रीवृक्षे च सरस्वती ॥ ३७।२० ॥