Śrīkoṣa
Chapter 37

Verse 37.21

वानरं च (-रश्च?) महाचक्रं वृकशङ्खकपिञ्जलाः ।
अङ्कुशं लोकमातङ्ग ऋक्षाश्वं राजहंसकम् ॥ ३७।२१ ॥