Śrīkoṣa
Chapter 37

Verse 37.22

धूमचामरसिंहाश्च पूर्णरिक्तघटौ क्रमात् ।
पद्मिनीकाकचन्द्राश्च ध्वजशूलौ च दर्पणम् ॥ ३७।२२ ॥