Śrīkoṣa
Chapter 37

Verse 37.23

नग्नो दीपश्च विधवा मङ्गलापितृभूस्तथा ।
कूर्मः कालीमहादुर्गार्(-गे?)सर्पराजजरद्गवौ ॥ ३७।२३ ॥