Śrīkoṣa
Chapter 37

Verse 37.29

विद्यासुखं महाज्योतिर्दृश्यते शुकपीतकम् ।
आयुश्च लभते यस्मात् बन्धूनां च सुखं भवेत् ॥ ३७।२९ ॥