Śrīkoṣa
Chapter 37

Verse 37.30

लम्बाननं (कबन्धं तु ?) यथादृष्टं वियोगं बन्धुभिः सह ।
युज्यते भयमन्युपग्रं पिशायेभ्यस्तथैव च ॥ ३७।३० ॥