Śrīkoṣa
Chapter 37

Verse 37.32

वृद्धिर्भवति सस्यानां राजा च विजयी भवेत् ।
आयुरारोग्यदं नॄणां रोगनाशो भविष्यति ॥ ३७।३२ ॥