Śrīkoṣa
Chapter 37

Verse 37.33

दृश्यते तु बृहज्जाली मुखरोगं विनिर्दिशेत् ।
कृष्णकुष्ठशरीरे(?)तु गृहनाशमथापि वा ॥ ३७।३३ ॥