Śrīkoṣa
Chapter 37

Verse 37.34

पुरुषश्च (-षे च ?) मृगे दृष्टे ब्रह्मवर्चस्तपोयुतः(?) ।
अभिप्रेतार्थसिद्धिं च शुभं चैव विनिर्दिशेत् ॥ ३७।३४ ॥