Śrīkoṣa
Chapter 37

Verse 37.36

देवगौर्दृश्यते यत्र शत्रुभ्यो भयमादिशेत् ।
सहवासं च पुत्राणां मातॄणां च विनाशनम् (?) ॥ ३७।३६ ॥