Śrīkoṣa
Chapter 37

Verse 37.39

ज्वरे दृष्टे ज्वरं ब्रूयादङ्गहानिः क्षुधार्तता ।
हृत्ताप अर्थनाशश्च भविष्यति न संशयः ॥ ३७।३९ ॥