Śrīkoṣa
Chapter 37

Verse 37.42

प्रासादो दृश्यते यत्र पुत्रपौत्रैः सुखी भवेत् ।
धनधान्यसमृद्धिश्च भवेत्तत्र न संशयः ॥ ३७।४२ ॥