Śrīkoṣa
Chapter 37

Verse 37.43

निशाचरे च वै दृष्टे घोरं नॄणां भयं भवेत् ।
ब्राह्मणानां गवां चैव वधं ब्रूयुरसंशयः ॥ ३७।४३ ॥