Śrīkoṣa
Chapter 37

Verse 37.44

कृश्णे मृगे ऽथ दृष्टे वै यज्ञकल्याणमादिशेत् ।
राष्ट्रशान्ति कुटुम्बस्य कीर्तिं वाथ विनिर्दिशेत् ॥ ३७।४४ ॥