Śrīkoṣa
Chapter 37

Verse 37.45

शिंशुमारे ऽथ दृष्टे वै मरणं च भयावहम् ।
अजगोमहिषादीनां व्याधिं चार्तिं विनिर्दिशेत् ॥ ३७।४५ ॥