Śrīkoṣa
Chapter 37

Verse 37.46

मकरे दृश्यमाने तु स्त्रीभोगं लभते ध्रुवम् ।
आरोगयमन्नलाभश्च लभते नात्र संशयः ॥ ३७।४६ ॥