Śrīkoṣa
Chapter 37

Verse 37.50

श्येनस्तु दृश्ते यत्र शस्त्रेण मरणं भवेत् ।
पलायनं कुटुम्बस्य शत्रुभिर्भयमादिशेत् ॥ ३७।५० ॥