Śrīkoṣa
Chapter 37

Verse 37.54

कुटुम्बस्य च दौर्बल्यं वर्णसङ्करमेव च ।
वानरो दृश्यते यत्र मृगेभ्यो भयमेव च ॥ ३७।५४ ॥