Śrīkoṣa
Chapter 37

Verse 37.56

तस्करेभ्यो भयं नित्यं वृके दृष्टे न संशयः ।
क्षुत्पीडां राजपीडां च राष्ट्रस्य च विनिर्दिशेत् ॥ ३७।५६ ॥