Śrīkoṣa
Chapter 37

Verse 37.57

भयनाशं श्रिनयं चैव पुष्कलार्थं तथैव च ।
स्त्रीलाभं वस्त्रलाभं च पाञ्चजन्ये विनिर्दिशेत् ॥ ३७।५७ ॥