Śrīkoṣa
Chapter 37

Verse 37.58

पिङ्गला(?) दृश्यते यत्र शत्रुभिर्मरणं भवेत् ।
राष्ट्रस्य कलहं ब्रूयात् विषं भवति नान्यथा ॥ ३७।५८ ॥