Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 37
Verse 37.59
Previous
Next
Original
हस्तिलाभस्तथा राज्ञो अङ्कुशे तु विनिर्दिशेत् ।
समरे विजयं तेषां पुष्कलार्थं विनिर्दिशेत् ॥ ३७।५९ ॥
Previous Verse
Next Verse