Śrīkoṣa
Chapter 37

Verse 37.59

हस्तिलाभस्तथा राज्ञो अङ्कुशे तु विनिर्दिशेत् ।
समरे विजयं तेषां पुष्कलार्थं विनिर्दिशेत् ॥ ३७।५९ ॥