Śrīkoṣa
Chapter 37

Verse 37.60

वराहो दृश्यते यत्र सस्यनाशं विनिर्दिशेत् ।
शस्त्रक्षयं पुनः पश्येत् अर्थनाशं भयं तु वा ॥ ३७।६० ॥