Śrīkoṣa
Chapter 37

Verse 37.64

राजहंसो (-से?) भवेन्नित्यं राज्यलाभो जयाय तु ।
आयुरैश्वर्यवृद्धिश्च पुष्कलाकीर्तिरेव च ॥ ३७।६४ ॥