Śrīkoṣa
Chapter 37

Verse 37.66

चामरे चैव दृष्टे तु ग्रामनाशो भविष्यति ।
अनावृष्टिश्च राज्यस्य अतिवृष्टिरथापि वा ॥ ३७।६६ ॥