Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 37
Verse 37.66
Previous
Next
Original
चामरे चैव दृष्टे तु ग्रामनाशो भविष्यति ।
अनावृष्टिश्च राज्यस्य अतिवृष्टिरथापि वा ॥ ३७।६६ ॥
Previous Verse
Next Verse