Śrīkoṣa
Chapter 5

Verse 5.58

वासुदेवादिमूर्तीनां पूर्वादिक्रमयोगतः ।
कुण्डे वा स्थण्डिले वापि जुहुयुर्मूर्तिपाः पृथक् ॥ ५।५८ ॥