Śrīkoṣa
Chapter 37

Verse 37.67

सिंहे दृष्टे भवेच्चैव अर्थलाभं च निर्दिशेत् ।
सद्वृद्धिं सर्वजन्तूनां पुत्रपौत्रविवर्धनम् ॥ ३७।६७ ॥