Śrīkoṣa
Chapter 37

Verse 37.68

पुत्रपौत्रविवृद्धिं च पुष्कलां श्रियमाप्नुयात् ।
पूर्णकुम्भे तु वै दृष्टे पुरुषाणां न संशयः ॥ ३७।६८ ॥