Śrīkoṣa
Chapter 37

Verse 37.70

धनलाभं तथावाप्तिः(?) पुत्रलाभस्तथैव च ।
लभते सर्वलाभं च पुष्करिण्याः प्रदर्शने ॥ ३७।७० ॥