Śrīkoṣa
Chapter 37

Verse 37.74

शत्रुवृद्धिं धनच्छेदं सरोगं सस्यनाशनम् ।
सम्पश्यन् शूलराजानं नात्र कार्या विचारणा ॥ ३७।७४ ॥