Śrīkoṣa
Chapter 5

Verse 5.59

समिदाज्येन चरुणा अष्टोत्तरशतं क्रमात् ।
मधुना पयसा दध्ना हूयतेन (जुहुयाच्च?) घृतेन च ॥ ५।५९ ॥