Śrīkoṣa
Chapter 37

Verse 37.83

विजयं चार्थलाभं च कीर्तिश्रीवर्धनं तथा ।
पुत्रपौत्रविवृद्धिश्च दुर्गे दृष्टे न संशयः ॥ ३७।८३ ॥