Śrīkoṣa
Chapter 37

Verse 37.84

व्याधिं प्रवासं मरणं विपत्स्यति न संशयः ।
पञ्चास्यपन्नगं पश्येत् पापिभिश्चाभिभूयते ॥ ३७।८४ ॥