Śrīkoṣa
Chapter 37

Verse 37.86

जरद्गवं प्रपश्येता नराः शोकार्णवं पुनः ।
व्रजन्ति व्याधिना पीडा कलहं च गृहे भवेत् ॥ ३७।८६ ॥