Śrīkoṣa
Chapter 5

Verse 5.60

सूक्तेन पौरुषणैव पूर्वादिक्रमयोगतः ।
कुण्डे कुण्डे तु कर्तव्यं (कुर्याच्च?) प्रत्येकं षोडशाहुतीः ॥ ५।६० ॥