Śrīkoṣa
Chapter 37

Verse 37.87

चक्रवर्तिनमायान्तं अवलोक्य जनाधिपम् ।
श्रियं प्राप्नोति पुत्रांश्च पुष्टिं च लभते नरः ॥ ३७।८७ ॥