Śrīkoṣa
Chapter 37

Verse 37.89

विष्णुमालोक्य देवेशं शङ्खचक्रगदाधरम् ।
सर्वाधिपत्यमास्थाय स्थितिं च लभते नरः ॥ ३७।८९ ॥