Śrīkoṣa
Chapter 37

Verse 37.90

रुद्रमालोक्य भूतेशं शूलपाणिमुमापतिम् ।
शत्रुसैन्यं महज्जित्वा मोदते सह बन्धुभिः ॥ ३७।९० ॥