Śrīkoṣa
Chapter 37

Verse 37.92

एकपत्रे तथैकैकं श्लोकं संलिख्य वाग्यतः ।
सूत्रेण सूत्रयित्वा तु पुष्पादिभिरथार्चयेत् ॥ ३७।९२ ॥