Śrīkoṣa
Chapter 37

Verse 37.94

तेषां हस्ते तु पुष्पाणि निधाय च समाहितः ।
आदाय पुस्तकं पश्चात् प्रणवेन समाहितः ॥ ३७।९४ ॥